Declension table of ?supīvan

Deva

MasculineSingularDualPlural
Nominativesupīvā supīvānau supīvānaḥ
Vocativesupīvan supīvānau supīvānaḥ
Accusativesupīvānam supīvānau supīvnaḥ
Instrumentalsupīvnā supīvabhyām supīvabhiḥ
Dativesupīvne supīvabhyām supīvabhyaḥ
Ablativesupīvnaḥ supīvabhyām supīvabhyaḥ
Genitivesupīvnaḥ supīvnoḥ supīvnām
Locativesupīvni supīvani supīvnoḥ supīvasu

Compound supīva -

Adverb -supīvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria