Declension table of ?supīḍitā

Deva

FeminineSingularDualPlural
Nominativesupīḍitā supīḍite supīḍitāḥ
Vocativesupīḍite supīḍite supīḍitāḥ
Accusativesupīḍitām supīḍite supīḍitāḥ
Instrumentalsupīḍitayā supīḍitābhyām supīḍitābhiḥ
Dativesupīḍitāyai supīḍitābhyām supīḍitābhyaḥ
Ablativesupīḍitāyāḥ supīḍitābhyām supīḍitābhyaḥ
Genitivesupīḍitāyāḥ supīḍitayoḥ supīḍitānām
Locativesupīḍitāyām supīḍitayoḥ supīḍitāsu

Adverb -supīḍitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria