Declension table of ?supīḍana

Deva

NeuterSingularDualPlural
Nominativesupīḍanam supīḍane supīḍanāni
Vocativesupīḍana supīḍane supīḍanāni
Accusativesupīḍanam supīḍane supīḍanāni
Instrumentalsupīḍanena supīḍanābhyām supīḍanaiḥ
Dativesupīḍanāya supīḍanābhyām supīḍanebhyaḥ
Ablativesupīḍanāt supīḍanābhyām supīḍanebhyaḥ
Genitivesupīḍanasya supīḍanayoḥ supīḍanānām
Locativesupīḍane supīḍanayoḥ supīḍaneṣu

Compound supīḍana -

Adverb -supīḍanam -supīḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria