Declension table of ?supihitavatā

Deva

FeminineSingularDualPlural
Nominativesupihitavatā supihitavate supihitavatāḥ
Vocativesupihitavate supihitavate supihitavatāḥ
Accusativesupihitavatām supihitavate supihitavatāḥ
Instrumentalsupihitavatayā supihitavatābhyām supihitavatābhiḥ
Dativesupihitavatāyai supihitavatābhyām supihitavatābhyaḥ
Ablativesupihitavatāyāḥ supihitavatābhyām supihitavatābhyaḥ
Genitivesupihitavatāyāḥ supihitavatayoḥ supihitavatānām
Locativesupihitavatāyām supihitavatayoḥ supihitavatāsu

Adverb -supihitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria