Declension table of ?supihitavat

Deva

MasculineSingularDualPlural
Nominativesupihitavān supihitavantau supihitavantaḥ
Vocativesupihitavan supihitavantau supihitavantaḥ
Accusativesupihitavantam supihitavantau supihitavataḥ
Instrumentalsupihitavatā supihitavadbhyām supihitavadbhiḥ
Dativesupihitavate supihitavadbhyām supihitavadbhyaḥ
Ablativesupihitavataḥ supihitavadbhyām supihitavadbhyaḥ
Genitivesupihitavataḥ supihitavatoḥ supihitavatām
Locativesupihitavati supihitavatoḥ supihitavatsu

Compound supihitavat -

Adverb -supihitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria