Declension table of ?supiṅgalā

Deva

FeminineSingularDualPlural
Nominativesupiṅgalā supiṅgale supiṅgalāḥ
Vocativesupiṅgale supiṅgale supiṅgalāḥ
Accusativesupiṅgalām supiṅgale supiṅgalāḥ
Instrumentalsupiṅgalayā supiṅgalābhyām supiṅgalābhiḥ
Dativesupiṅgalāyai supiṅgalābhyām supiṅgalābhyaḥ
Ablativesupiṅgalāyāḥ supiṅgalābhyām supiṅgalābhyaḥ
Genitivesupiṅgalāyāḥ supiṅgalayoḥ supiṅgalānām
Locativesupiṅgalāyām supiṅgalayoḥ supiṅgalāsu

Adverb -supiṅgalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria