Declension table of ?supidhāna

Deva

NeuterSingularDualPlural
Nominativesupidhānam supidhāne supidhānāni
Vocativesupidhāna supidhāne supidhānāni
Accusativesupidhānam supidhāne supidhānāni
Instrumentalsupidhānena supidhānābhyām supidhānaiḥ
Dativesupidhānāya supidhānābhyām supidhānebhyaḥ
Ablativesupidhānāt supidhānābhyām supidhānebhyaḥ
Genitivesupidhānasya supidhānayoḥ supidhānānām
Locativesupidhāne supidhānayoḥ supidhāneṣu

Compound supidhāna -

Adverb -supidhānam -supidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria