Declension table of ?supidhāna

Deva

MasculineSingularDualPlural
Nominativesupidhānaḥ supidhānau supidhānāḥ
Vocativesupidhāna supidhānau supidhānāḥ
Accusativesupidhānam supidhānau supidhānān
Instrumentalsupidhānena supidhānābhyām supidhānaiḥ supidhānebhiḥ
Dativesupidhānāya supidhānābhyām supidhānebhyaḥ
Ablativesupidhānāt supidhānābhyām supidhānebhyaḥ
Genitivesupidhānasya supidhānayoḥ supidhānānām
Locativesupidhāne supidhānayoḥ supidhāneṣu

Compound supidhāna -

Adverb -supidhānam -supidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria