Declension table of ?supiṣṭa

Deva

MasculineSingularDualPlural
Nominativesupiṣṭaḥ supiṣṭau supiṣṭāḥ
Vocativesupiṣṭa supiṣṭau supiṣṭāḥ
Accusativesupiṣṭam supiṣṭau supiṣṭān
Instrumentalsupiṣṭena supiṣṭābhyām supiṣṭaiḥ supiṣṭebhiḥ
Dativesupiṣṭāya supiṣṭābhyām supiṣṭebhyaḥ
Ablativesupiṣṭāt supiṣṭābhyām supiṣṭebhyaḥ
Genitivesupiṣṭasya supiṣṭayoḥ supiṣṭānām
Locativesupiṣṭe supiṣṭayoḥ supiṣṭeṣu

Compound supiṣṭa -

Adverb -supiṣṭam -supiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria