Declension table of ?suphāla

Deva

MasculineSingularDualPlural
Nominativesuphālaḥ suphālau suphālāḥ
Vocativesuphāla suphālau suphālāḥ
Accusativesuphālam suphālau suphālān
Instrumentalsuphālena suphālābhyām suphālaiḥ suphālebhiḥ
Dativesuphālāya suphālābhyām suphālebhyaḥ
Ablativesuphālāt suphālābhyām suphālebhyaḥ
Genitivesuphālasya suphālayoḥ suphālānām
Locativesuphāle suphālayoḥ suphāleṣu

Compound suphāla -

Adverb -suphālam -suphālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria