Declension table of ?supeśalā

Deva

FeminineSingularDualPlural
Nominativesupeśalā supeśale supeśalāḥ
Vocativesupeśale supeśale supeśalāḥ
Accusativesupeśalām supeśale supeśalāḥ
Instrumentalsupeśalayā supeśalābhyām supeśalābhiḥ
Dativesupeśalāyai supeśalābhyām supeśalābhyaḥ
Ablativesupeśalāyāḥ supeśalābhyām supeśalābhyaḥ
Genitivesupeśalāyāḥ supeśalayoḥ supeśalānām
Locativesupeśalāyām supeśalayoḥ supeśalāsu

Adverb -supeśalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria