Declension table of ?supavitra

Deva

NeuterSingularDualPlural
Nominativesupavitram supavitre supavitrāṇi
Vocativesupavitra supavitre supavitrāṇi
Accusativesupavitram supavitre supavitrāṇi
Instrumentalsupavitreṇa supavitrābhyām supavitraiḥ
Dativesupavitrāya supavitrābhyām supavitrebhyaḥ
Ablativesupavitrāt supavitrābhyām supavitrebhyaḥ
Genitivesupavitrasya supavitrayoḥ supavitrāṇām
Locativesupavitre supavitrayoḥ supavitreṣu

Compound supavitra -

Adverb -supavitram -supavitrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria