Declension table of ?supathya

Deva

NeuterSingularDualPlural
Nominativesupathyam supathye supathyāni
Vocativesupathya supathye supathyāni
Accusativesupathyam supathye supathyāni
Instrumentalsupathyena supathyābhyām supathyaiḥ
Dativesupathyāya supathyābhyām supathyebhyaḥ
Ablativesupathyāt supathyābhyām supathyebhyaḥ
Genitivesupathyasya supathyayoḥ supathyānām
Locativesupathye supathyayoḥ supathyeṣu

Compound supathya -

Adverb -supathyam -supathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria