Declension table of ?suparyavasitārtha

Deva

NeuterSingularDualPlural
Nominativesuparyavasitārtham suparyavasitārthe suparyavasitārthāni
Vocativesuparyavasitārtha suparyavasitārthe suparyavasitārthāni
Accusativesuparyavasitārtham suparyavasitārthe suparyavasitārthāni
Instrumentalsuparyavasitārthena suparyavasitārthābhyām suparyavasitārthaiḥ
Dativesuparyavasitārthāya suparyavasitārthābhyām suparyavasitārthebhyaḥ
Ablativesuparyavasitārthāt suparyavasitārthābhyām suparyavasitārthebhyaḥ
Genitivesuparyavasitārthasya suparyavasitārthayoḥ suparyavasitārthānām
Locativesuparyavasitārthe suparyavasitārthayoḥ suparyavasitārtheṣu

Compound suparyavasitārtha -

Adverb -suparyavasitārtham -suparyavasitārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria