Declension table of ?suparyavasitā

Deva

FeminineSingularDualPlural
Nominativesuparyavasitā suparyavasite suparyavasitāḥ
Vocativesuparyavasite suparyavasite suparyavasitāḥ
Accusativesuparyavasitām suparyavasite suparyavasitāḥ
Instrumentalsuparyavasitayā suparyavasitābhyām suparyavasitābhiḥ
Dativesuparyavasitāyai suparyavasitābhyām suparyavasitābhyaḥ
Ablativesuparyavasitāyāḥ suparyavasitābhyām suparyavasitābhyaḥ
Genitivesuparyavasitāyāḥ suparyavasitayoḥ suparyavasitānām
Locativesuparyavasitāyām suparyavasitayoḥ suparyavasitāsu

Adverb -suparyavasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria