Declension table of ?suparyavadāta

Deva

NeuterSingularDualPlural
Nominativesuparyavadātam suparyavadāte suparyavadātāni
Vocativesuparyavadāta suparyavadāte suparyavadātāni
Accusativesuparyavadātam suparyavadāte suparyavadātāni
Instrumentalsuparyavadātena suparyavadātābhyām suparyavadātaiḥ
Dativesuparyavadātāya suparyavadātābhyām suparyavadātebhyaḥ
Ablativesuparyavadātāt suparyavadātābhyām suparyavadātebhyaḥ
Genitivesuparyavadātasya suparyavadātayoḥ suparyavadātānām
Locativesuparyavadāte suparyavadātayoḥ suparyavadāteṣu

Compound suparyavadāta -

Adverb -suparyavadātam -suparyavadātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria