Declension table of ?suparyāptā

Deva

FeminineSingularDualPlural
Nominativesuparyāptā suparyāpte suparyāptāḥ
Vocativesuparyāpte suparyāpte suparyāptāḥ
Accusativesuparyāptām suparyāpte suparyāptāḥ
Instrumentalsuparyāptayā suparyāptābhyām suparyāptābhiḥ
Dativesuparyāptāyai suparyāptābhyām suparyāptābhyaḥ
Ablativesuparyāptāyāḥ suparyāptābhyām suparyāptābhyaḥ
Genitivesuparyāptāyāḥ suparyāptayoḥ suparyāptānām
Locativesuparyāptāyām suparyāptayoḥ suparyāptāsu

Adverb -suparyāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria