Declension table of ?suparyāpta

Deva

NeuterSingularDualPlural
Nominativesuparyāptam suparyāpte suparyāptāni
Vocativesuparyāpta suparyāpte suparyāptāni
Accusativesuparyāptam suparyāpte suparyāptāni
Instrumentalsuparyāptena suparyāptābhyām suparyāptaiḥ
Dativesuparyāptāya suparyāptābhyām suparyāptebhyaḥ
Ablativesuparyāptāt suparyāptābhyām suparyāptebhyaḥ
Genitivesuparyāptasya suparyāptayoḥ suparyāptānām
Locativesuparyāpte suparyāptayoḥ suparyāpteṣu

Compound suparyāpta -

Adverb -suparyāptam -suparyāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria