Declension table of ?suparyāpta

Deva

MasculineSingularDualPlural
Nominativesuparyāptaḥ suparyāptau suparyāptāḥ
Vocativesuparyāpta suparyāptau suparyāptāḥ
Accusativesuparyāptam suparyāptau suparyāptān
Instrumentalsuparyāptena suparyāptābhyām suparyāptaiḥ suparyāptebhiḥ
Dativesuparyāptāya suparyāptābhyām suparyāptebhyaḥ
Ablativesuparyāptāt suparyāptābhyām suparyāptebhyaḥ
Genitivesuparyāptasya suparyāptayoḥ suparyāptānām
Locativesuparyāpte suparyāptayoḥ suparyāpteṣu

Compound suparyāpta -

Adverb -suparyāptam -suparyāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria