Declension table of suparvan

Deva

NeuterSingularDualPlural
Nominativesuparva suparvṇī suparvaṇī suparvāṇi
Vocativesuparvan suparva suparvṇī suparvaṇī suparvāṇi
Accusativesuparva suparvṇī suparvaṇī suparvāṇi
Instrumentalsuparvaṇā suparvabhyām suparvabhiḥ
Dativesuparvaṇe suparvabhyām suparvabhyaḥ
Ablativesuparvaṇaḥ suparvabhyām suparvabhyaḥ
Genitivesuparvaṇaḥ suparvaṇoḥ suparvaṇām
Locativesuparvaṇi suparvaṇoḥ suparvasu

Compound suparva -

Adverb -suparva -suparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria