Declension table of ?suparvaṇa

Deva

NeuterSingularDualPlural
Nominativesuparvaṇam suparvaṇe suparvaṇāni
Vocativesuparvaṇa suparvaṇe suparvaṇāni
Accusativesuparvaṇam suparvaṇe suparvaṇāni
Instrumentalsuparvaṇena suparvaṇābhyām suparvaṇaiḥ
Dativesuparvaṇāya suparvaṇābhyām suparvaṇebhyaḥ
Ablativesuparvaṇāt suparvaṇābhyām suparvaṇebhyaḥ
Genitivesuparvaṇasya suparvaṇayoḥ suparvaṇānām
Locativesuparvaṇe suparvaṇayoḥ suparvaṇeṣu

Compound suparvaṇa -

Adverb -suparvaṇam -suparvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria