Declension table of ?suparuṣa

Deva

NeuterSingularDualPlural
Nominativesuparuṣam suparuṣe suparuṣāṇi
Vocativesuparuṣa suparuṣe suparuṣāṇi
Accusativesuparuṣam suparuṣe suparuṣāṇi
Instrumentalsuparuṣeṇa suparuṣābhyām suparuṣaiḥ
Dativesuparuṣāya suparuṣābhyām suparuṣebhyaḥ
Ablativesuparuṣāt suparuṣābhyām suparuṣebhyaḥ
Genitivesuparuṣasya suparuṣayoḥ suparuṣāṇām
Locativesuparuṣe suparuṣayoḥ suparuṣeṣu

Compound suparuṣa -

Adverb -suparuṣam -suparuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria