Declension table of ?suparuṣa

Deva

MasculineSingularDualPlural
Nominativesuparuṣaḥ suparuṣau suparuṣāḥ
Vocativesuparuṣa suparuṣau suparuṣāḥ
Accusativesuparuṣam suparuṣau suparuṣān
Instrumentalsuparuṣeṇa suparuṣābhyām suparuṣaiḥ suparuṣebhiḥ
Dativesuparuṣāya suparuṣābhyām suparuṣebhyaḥ
Ablativesuparuṣāt suparuṣābhyām suparuṣebhyaḥ
Genitivesuparuṣasya suparuṣayoḥ suparuṣāṇām
Locativesuparuṣe suparuṣayoḥ suparuṣeṣu

Compound suparuṣa -

Adverb -suparuṣam -suparuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria