Declension table of ?supariśuddhā

Deva

FeminineSingularDualPlural
Nominativesupariśuddhā supariśuddhe supariśuddhāḥ
Vocativesupariśuddhe supariśuddhe supariśuddhāḥ
Accusativesupariśuddhām supariśuddhe supariśuddhāḥ
Instrumentalsupariśuddhayā supariśuddhābhyām supariśuddhābhiḥ
Dativesupariśuddhāyai supariśuddhābhyām supariśuddhābhyaḥ
Ablativesupariśuddhāyāḥ supariśuddhābhyām supariśuddhābhyaḥ
Genitivesupariśuddhāyāḥ supariśuddhayoḥ supariśuddhānām
Locativesupariśuddhāyām supariśuddhayoḥ supariśuddhāsu

Adverb -supariśuddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria