Declension table of ?supariśuddha

Deva

MasculineSingularDualPlural
Nominativesupariśuddhaḥ supariśuddhau supariśuddhāḥ
Vocativesupariśuddha supariśuddhau supariśuddhāḥ
Accusativesupariśuddham supariśuddhau supariśuddhān
Instrumentalsupariśuddhena supariśuddhābhyām supariśuddhaiḥ supariśuddhebhiḥ
Dativesupariśuddhāya supariśuddhābhyām supariśuddhebhyaḥ
Ablativesupariśuddhāt supariśuddhābhyām supariśuddhebhyaḥ
Genitivesupariśuddhasya supariśuddhayoḥ supariśuddhānām
Locativesupariśuddhe supariśuddhayoḥ supariśuddheṣu

Compound supariśuddha -

Adverb -supariśuddham -supariśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria