Declension table of ?supariśrāntā

Deva

FeminineSingularDualPlural
Nominativesupariśrāntā supariśrānte supariśrāntāḥ
Vocativesupariśrānte supariśrānte supariśrāntāḥ
Accusativesupariśrāntām supariśrānte supariśrāntāḥ
Instrumentalsupariśrāntayā supariśrāntābhyām supariśrāntābhiḥ
Dativesupariśrāntāyai supariśrāntābhyām supariśrāntābhyaḥ
Ablativesupariśrāntāyāḥ supariśrāntābhyām supariśrāntābhyaḥ
Genitivesupariśrāntāyāḥ supariśrāntayoḥ supariśrāntānām
Locativesupariśrāntāyām supariśrāntayoḥ supariśrāntāsu

Adverb -supariśrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria