Declension table of ?supariśrānta

Deva

NeuterSingularDualPlural
Nominativesupariśrāntam supariśrānte supariśrāntāni
Vocativesupariśrānta supariśrānte supariśrāntāni
Accusativesupariśrāntam supariśrānte supariśrāntāni
Instrumentalsupariśrāntena supariśrāntābhyām supariśrāntaiḥ
Dativesupariśrāntāya supariśrāntābhyām supariśrāntebhyaḥ
Ablativesupariśrāntāt supariśrāntābhyām supariśrāntebhyaḥ
Genitivesupariśrāntasya supariśrāntayoḥ supariśrāntānām
Locativesupariśrānte supariśrāntayoḥ supariśrānteṣu

Compound supariśrānta -

Adverb -supariśrāntam -supariśrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria