Declension table of ?supariviṣṭā

Deva

FeminineSingularDualPlural
Nominativesupariviṣṭā supariviṣṭe supariviṣṭāḥ
Vocativesupariviṣṭe supariviṣṭe supariviṣṭāḥ
Accusativesupariviṣṭām supariviṣṭe supariviṣṭāḥ
Instrumentalsupariviṣṭayā supariviṣṭābhyām supariviṣṭābhiḥ
Dativesupariviṣṭāyai supariviṣṭābhyām supariviṣṭābhyaḥ
Ablativesupariviṣṭāyāḥ supariviṣṭābhyām supariviṣṭābhyaḥ
Genitivesupariviṣṭāyāḥ supariviṣṭayoḥ supariviṣṭānām
Locativesupariviṣṭāyām supariviṣṭayoḥ supariviṣṭāsu

Adverb -supariviṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria