Declension table of ?suparipūrṇottamāṅgatā

Deva

FeminineSingularDualPlural
Nominativesuparipūrṇottamāṅgatā suparipūrṇottamāṅgate suparipūrṇottamāṅgatāḥ
Vocativesuparipūrṇottamāṅgate suparipūrṇottamāṅgate suparipūrṇottamāṅgatāḥ
Accusativesuparipūrṇottamāṅgatām suparipūrṇottamāṅgate suparipūrṇottamāṅgatāḥ
Instrumentalsuparipūrṇottamāṅgatayā suparipūrṇottamāṅgatābhyām suparipūrṇottamāṅgatābhiḥ
Dativesuparipūrṇottamāṅgatāyai suparipūrṇottamāṅgatābhyām suparipūrṇottamāṅgatābhyaḥ
Ablativesuparipūrṇottamāṅgatāyāḥ suparipūrṇottamāṅgatābhyām suparipūrṇottamāṅgatābhyaḥ
Genitivesuparipūrṇottamāṅgatāyāḥ suparipūrṇottamāṅgatayoḥ suparipūrṇottamāṅgatānām
Locativesuparipūrṇottamāṅgatāyām suparipūrṇottamāṅgatayoḥ suparipūrṇottamāṅgatāsu

Adverb -suparipūrṇottamāṅgatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria