Declension table of ?suparikliṣṭa

Deva

NeuterSingularDualPlural
Nominativesuparikliṣṭam suparikliṣṭe suparikliṣṭāni
Vocativesuparikliṣṭa suparikliṣṭe suparikliṣṭāni
Accusativesuparikliṣṭam suparikliṣṭe suparikliṣṭāni
Instrumentalsuparikliṣṭena suparikliṣṭābhyām suparikliṣṭaiḥ
Dativesuparikliṣṭāya suparikliṣṭābhyām suparikliṣṭebhyaḥ
Ablativesuparikliṣṭāt suparikliṣṭābhyām suparikliṣṭebhyaḥ
Genitivesuparikliṣṭasya suparikliṣṭayoḥ suparikliṣṭānām
Locativesuparikliṣṭe suparikliṣṭayoḥ suparikliṣṭeṣu

Compound suparikliṣṭa -

Adverb -suparikliṣṭam -suparikliṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria