Declension table of ?suparijñāta

Deva

MasculineSingularDualPlural
Nominativesuparijñātaḥ suparijñātau suparijñātāḥ
Vocativesuparijñāta suparijñātau suparijñātāḥ
Accusativesuparijñātam suparijñātau suparijñātān
Instrumentalsuparijñātena suparijñātābhyām suparijñātaiḥ suparijñātebhiḥ
Dativesuparijñātāya suparijñātābhyām suparijñātebhyaḥ
Ablativesuparijñātāt suparijñātābhyām suparijñātebhyaḥ
Genitivesuparijñātasya suparijñātayoḥ suparijñātānām
Locativesuparijñāte suparijñātayoḥ suparijñāteṣu

Compound suparijñāta -

Adverb -suparijñātam -suparijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria