Declension table of ?suparīkṣyā

Deva

FeminineSingularDualPlural
Nominativesuparīkṣyā suparīkṣye suparīkṣyāḥ
Vocativesuparīkṣye suparīkṣye suparīkṣyāḥ
Accusativesuparīkṣyām suparīkṣye suparīkṣyāḥ
Instrumentalsuparīkṣyayā suparīkṣyābhyām suparīkṣyābhiḥ
Dativesuparīkṣyāyai suparīkṣyābhyām suparīkṣyābhyaḥ
Ablativesuparīkṣyāyāḥ suparīkṣyābhyām suparīkṣyābhyaḥ
Genitivesuparīkṣyāyāḥ suparīkṣyayoḥ suparīkṣyāṇām
Locativesuparīkṣyāyām suparīkṣyayoḥ suparīkṣyāsu

Adverb -suparīkṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria