Declension table of ?suparīkṣya

Deva

MasculineSingularDualPlural
Nominativesuparīkṣyaḥ suparīkṣyau suparīkṣyāḥ
Vocativesuparīkṣya suparīkṣyau suparīkṣyāḥ
Accusativesuparīkṣyam suparīkṣyau suparīkṣyān
Instrumentalsuparīkṣyeṇa suparīkṣyābhyām suparīkṣyaiḥ suparīkṣyebhiḥ
Dativesuparīkṣyāya suparīkṣyābhyām suparīkṣyebhyaḥ
Ablativesuparīkṣyāt suparīkṣyābhyām suparīkṣyebhyaḥ
Genitivesuparīkṣyasya suparīkṣyayoḥ suparīkṣyāṇām
Locativesuparīkṣye suparīkṣyayoḥ suparīkṣyeṣu

Compound suparīkṣya -

Adverb -suparīkṣyam -suparīkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria