Declension table of ?suparīkṣitā

Deva

FeminineSingularDualPlural
Nominativesuparīkṣitā suparīkṣite suparīkṣitāḥ
Vocativesuparīkṣite suparīkṣite suparīkṣitāḥ
Accusativesuparīkṣitām suparīkṣite suparīkṣitāḥ
Instrumentalsuparīkṣitayā suparīkṣitābhyām suparīkṣitābhiḥ
Dativesuparīkṣitāyai suparīkṣitābhyām suparīkṣitābhyaḥ
Ablativesuparīkṣitāyāḥ suparīkṣitābhyām suparīkṣitābhyaḥ
Genitivesuparīkṣitāyāḥ suparīkṣitayoḥ suparīkṣitānām
Locativesuparīkṣitāyām suparīkṣitayoḥ suparīkṣitāsu

Adverb -suparīkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria