Declension table of ?suparīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativesuparīkṣaṇam suparīkṣaṇe suparīkṣaṇāni
Vocativesuparīkṣaṇa suparīkṣaṇe suparīkṣaṇāni
Accusativesuparīkṣaṇam suparīkṣaṇe suparīkṣaṇāni
Instrumentalsuparīkṣaṇena suparīkṣaṇābhyām suparīkṣaṇaiḥ
Dativesuparīkṣaṇāya suparīkṣaṇābhyām suparīkṣaṇebhyaḥ
Ablativesuparīkṣaṇāt suparīkṣaṇābhyām suparīkṣaṇebhyaḥ
Genitivesuparīkṣaṇasya suparīkṣaṇayoḥ suparīkṣaṇānām
Locativesuparīkṣaṇe suparīkṣaṇayoḥ suparīkṣaṇeṣu

Compound suparīkṣaṇa -

Adverb -suparīkṣaṇam -suparīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria