Declension table of ?supariharā

Deva

FeminineSingularDualPlural
Nominativesupariharā suparihare supariharāḥ
Vocativesuparihare suparihare supariharāḥ
Accusativesupariharām suparihare supariharāḥ
Instrumentalsupariharayā supariharābhyām supariharābhiḥ
Dativesupariharāyai supariharābhyām supariharābhyaḥ
Ablativesupariharāyāḥ supariharābhyām supariharābhyaḥ
Genitivesupariharāyāḥ supariharayoḥ supariharāṇām
Locativesupariharāyām supariharayoḥ supariharāsu

Adverb -supariharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria