Declension table of ?suparihara

Deva

MasculineSingularDualPlural
Nominativesupariharaḥ supariharau supariharāḥ
Vocativesuparihara supariharau supariharāḥ
Accusativesupariharam supariharau supariharān
Instrumentalsuparihareṇa supariharābhyām supariharaiḥ supariharebhiḥ
Dativesupariharāya supariharābhyām supariharebhyaḥ
Ablativesupariharāt supariharābhyām supariharebhyaḥ
Genitivesupariharasya supariharayoḥ supariharāṇām
Locativesuparihare supariharayoḥ suparihareṣu

Compound suparihara -

Adverb -supariharam -supariharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria