Declension table of ?suparibhūta

Deva

NeuterSingularDualPlural
Nominativesuparibhūtam suparibhūte suparibhūtāni
Vocativesuparibhūta suparibhūte suparibhūtāni
Accusativesuparibhūtam suparibhūte suparibhūtāni
Instrumentalsuparibhūtena suparibhūtābhyām suparibhūtaiḥ
Dativesuparibhūtāya suparibhūtābhyām suparibhūtebhyaḥ
Ablativesuparibhūtāt suparibhūtābhyām suparibhūtebhyaḥ
Genitivesuparibhūtasya suparibhūtayoḥ suparibhūtānām
Locativesuparibhūte suparibhūtayoḥ suparibhūteṣu

Compound suparibhūta -

Adverb -suparibhūtam -suparibhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria