Declension table of ?suparibhāṣā

Deva

FeminineSingularDualPlural
Nominativesuparibhāṣā suparibhāṣe suparibhāṣāḥ
Vocativesuparibhāṣe suparibhāṣe suparibhāṣāḥ
Accusativesuparibhāṣām suparibhāṣe suparibhāṣāḥ
Instrumentalsuparibhāṣayā suparibhāṣābhyām suparibhāṣābhiḥ
Dativesuparibhāṣāyai suparibhāṣābhyām suparibhāṣābhyaḥ
Ablativesuparibhāṣāyāḥ suparibhāṣābhyām suparibhāṣābhyaḥ
Genitivesuparibhāṣāyāḥ suparibhāṣayoḥ suparibhāṣāṇām
Locativesuparibhāṣāyām suparibhāṣayoḥ suparibhāṣāsu

Adverb -suparibhāṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria