Declension table of ?supariṣkṛta

Deva

NeuterSingularDualPlural
Nominativesupariṣkṛtam supariṣkṛte supariṣkṛtāni
Vocativesupariṣkṛta supariṣkṛte supariṣkṛtāni
Accusativesupariṣkṛtam supariṣkṛte supariṣkṛtāni
Instrumentalsupariṣkṛtena supariṣkṛtābhyām supariṣkṛtaiḥ
Dativesupariṣkṛtāya supariṣkṛtābhyām supariṣkṛtebhyaḥ
Ablativesupariṣkṛtāt supariṣkṛtābhyām supariṣkṛtebhyaḥ
Genitivesupariṣkṛtasya supariṣkṛtayoḥ supariṣkṛtānām
Locativesupariṣkṛte supariṣkṛtayoḥ supariṣkṛteṣu

Compound supariṣkṛta -

Adverb -supariṣkṛtam -supariṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria