Declension table of ?supariṣkṛta

Deva

MasculineSingularDualPlural
Nominativesupariṣkṛtaḥ supariṣkṛtau supariṣkṛtāḥ
Vocativesupariṣkṛta supariṣkṛtau supariṣkṛtāḥ
Accusativesupariṣkṛtam supariṣkṛtau supariṣkṛtān
Instrumentalsupariṣkṛtena supariṣkṛtābhyām supariṣkṛtaiḥ supariṣkṛtebhiḥ
Dativesupariṣkṛtāya supariṣkṛtābhyām supariṣkṛtebhyaḥ
Ablativesupariṣkṛtāt supariṣkṛtābhyām supariṣkṛtebhyaḥ
Genitivesupariṣkṛtasya supariṣkṛtayoḥ supariṣkṛtānām
Locativesupariṣkṛte supariṣkṛtayoḥ supariṣkṛteṣu

Compound supariṣkṛta -

Adverb -supariṣkṛtam -supariṣkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria