Declension table of ?supariṇata

Deva

NeuterSingularDualPlural
Nominativesupariṇatam supariṇate supariṇatāni
Vocativesupariṇata supariṇate supariṇatāni
Accusativesupariṇatam supariṇate supariṇatāni
Instrumentalsupariṇatena supariṇatābhyām supariṇataiḥ
Dativesupariṇatāya supariṇatābhyām supariṇatebhyaḥ
Ablativesupariṇatāt supariṇatābhyām supariṇatebhyaḥ
Genitivesupariṇatasya supariṇatayoḥ supariṇatānām
Locativesupariṇate supariṇatayoḥ supariṇateṣu

Compound supariṇata -

Adverb -supariṇatam -supariṇatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria