Declension table of ?supariṇata

Deva

MasculineSingularDualPlural
Nominativesupariṇataḥ supariṇatau supariṇatāḥ
Vocativesupariṇata supariṇatau supariṇatāḥ
Accusativesupariṇatam supariṇatau supariṇatān
Instrumentalsupariṇatena supariṇatābhyām supariṇataiḥ supariṇatebhiḥ
Dativesupariṇatāya supariṇatābhyām supariṇatebhyaḥ
Ablativesupariṇatāt supariṇatābhyām supariṇatebhyaḥ
Genitivesupariṇatasya supariṇatayoḥ supariṇatānām
Locativesupariṇate supariṇatayoḥ supariṇateṣu

Compound supariṇata -

Adverb -supariṇatam -supariṇatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria