Declension table of ?suparākramā

Deva

FeminineSingularDualPlural
Nominativesuparākramā suparākrame suparākramāḥ
Vocativesuparākrame suparākrame suparākramāḥ
Accusativesuparākramām suparākrame suparākramāḥ
Instrumentalsuparākramayā suparākramābhyām suparākramābhiḥ
Dativesuparākramāyai suparākramābhyām suparākramābhyaḥ
Ablativesuparākramāyāḥ suparākramābhyām suparākramābhyaḥ
Genitivesuparākramāyāḥ suparākramayoḥ suparākramāṇām
Locativesuparākramāyām suparākramayoḥ suparākramāsu

Adverb -suparākramam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria