Declension table of ?suparṇavāta

Deva

MasculineSingularDualPlural
Nominativesuparṇavātaḥ suparṇavātau suparṇavātāḥ
Vocativesuparṇavāta suparṇavātau suparṇavātāḥ
Accusativesuparṇavātam suparṇavātau suparṇavātān
Instrumentalsuparṇavātena suparṇavātābhyām suparṇavātaiḥ suparṇavātebhiḥ
Dativesuparṇavātāya suparṇavātābhyām suparṇavātebhyaḥ
Ablativesuparṇavātāt suparṇavātābhyām suparṇavātebhyaḥ
Genitivesuparṇavātasya suparṇavātayoḥ suparṇavātānām
Locativesuparṇavāte suparṇavātayoḥ suparṇavāteṣu

Compound suparṇavāta -

Adverb -suparṇavātam -suparṇavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria