Declension table of ?suparṇasuvana

Deva

MasculineSingularDualPlural
Nominativesuparṇasuvanaḥ suparṇasuvanau suparṇasuvanāḥ
Vocativesuparṇasuvana suparṇasuvanau suparṇasuvanāḥ
Accusativesuparṇasuvanam suparṇasuvanau suparṇasuvanān
Instrumentalsuparṇasuvanena suparṇasuvanābhyām suparṇasuvanaiḥ suparṇasuvanebhiḥ
Dativesuparṇasuvanāya suparṇasuvanābhyām suparṇasuvanebhyaḥ
Ablativesuparṇasuvanāt suparṇasuvanābhyām suparṇasuvanebhyaḥ
Genitivesuparṇasuvanasya suparṇasuvanayoḥ suparṇasuvanānām
Locativesuparṇasuvane suparṇasuvanayoḥ suparṇasuvaneṣu

Compound suparṇasuvana -

Adverb -suparṇasuvanam -suparṇasuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria