Declension table of ?suparṇasadā

Deva

FeminineSingularDualPlural
Nominativesuparṇasadā suparṇasade suparṇasadāḥ
Vocativesuparṇasade suparṇasade suparṇasadāḥ
Accusativesuparṇasadām suparṇasade suparṇasadāḥ
Instrumentalsuparṇasadayā suparṇasadābhyām suparṇasadābhiḥ
Dativesuparṇasadāyai suparṇasadābhyām suparṇasadābhyaḥ
Ablativesuparṇasadāyāḥ suparṇasadābhyām suparṇasadābhyaḥ
Genitivesuparṇasadāyāḥ suparṇasadayoḥ suparṇasadānām
Locativesuparṇasadāyām suparṇasadayoḥ suparṇasadāsu

Adverb -suparṇasadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria