Declension table of ?suparṇasad

Deva

MasculineSingularDualPlural
Nominativesuparṇasat suparṇasadau suparṇasadaḥ
Vocativesuparṇasat suparṇasadau suparṇasadaḥ
Accusativesuparṇasadam suparṇasadau suparṇasadaḥ
Instrumentalsuparṇasadā suparṇasadbhyām suparṇasadbhiḥ
Dativesuparṇasade suparṇasadbhyām suparṇasadbhyaḥ
Ablativesuparṇasadaḥ suparṇasadbhyām suparṇasadbhyaḥ
Genitivesuparṇasadaḥ suparṇasadoḥ suparṇasadām
Locativesuparṇasadi suparṇasadoḥ suparṇasatsu

Compound suparṇasat -

Adverb -suparṇasat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria