Declension table of ?suparṇarāja

Deva

MasculineSingularDualPlural
Nominativesuparṇarājaḥ suparṇarājau suparṇarājāḥ
Vocativesuparṇarāja suparṇarājau suparṇarājāḥ
Accusativesuparṇarājam suparṇarājau suparṇarājān
Instrumentalsuparṇarājena suparṇarājābhyām suparṇarājaiḥ suparṇarājebhiḥ
Dativesuparṇarājāya suparṇarājābhyām suparṇarājebhyaḥ
Ablativesuparṇarājāt suparṇarājābhyām suparṇarājebhyaḥ
Genitivesuparṇarājasya suparṇarājayoḥ suparṇarājānām
Locativesuparṇarāje suparṇarājayoḥ suparṇarājeṣu

Compound suparṇarāja -

Adverb -suparṇarājam -suparṇarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria