Declension table of ?suparṇakakumāra

Deva

MasculineSingularDualPlural
Nominativesuparṇakakumāraḥ suparṇakakumārau suparṇakakumārāḥ
Vocativesuparṇakakumāra suparṇakakumārau suparṇakakumārāḥ
Accusativesuparṇakakumāram suparṇakakumārau suparṇakakumārān
Instrumentalsuparṇakakumāreṇa suparṇakakumārābhyām suparṇakakumāraiḥ suparṇakakumārebhiḥ
Dativesuparṇakakumārāya suparṇakakumārābhyām suparṇakakumārebhyaḥ
Ablativesuparṇakakumārāt suparṇakakumārābhyām suparṇakakumārebhyaḥ
Genitivesuparṇakakumārasya suparṇakakumārayoḥ suparṇakakumārāṇām
Locativesuparṇakakumāre suparṇakakumārayoḥ suparṇakakumāreṣu

Compound suparṇakakumāra -

Adverb -suparṇakakumāram -suparṇakakumārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria